विद्यालय से जुड़े नाम संस्कृत में
।। विद्यालय से जुड़े नाम संस्कृत में ।। (1.) क्लास रूमः--कक्ष्या (2.) बेंच (पुस्तक रखने की)---दीर्घोत्पीठिका, (3.) बेंच (बैठने की)---दीर्घपीठिका, (4.)…
।। विद्यालय से जुड़े नाम संस्कृत में ।। (1.) क्लास रूमः--कक्ष्या (2.) बेंच (पुस्तक रखने की)---दीर्घोत्पीठिका, (3.) बेंच (बैठने की)---दीर्घपीठिका, (4.)…
मं त्रालयस्य संकेतः अक्टूबर मासस्य पूर्व विद्यालयः मा संचालितम्।आगामी मासस्य कोरोना विषाणुतः संक्रमणः गति तीव्ररूपेण वर्धयति यथा विद्यालयः अक्टूबर…
अ धुना छात्राणां हिन्दी अपि सरलः नास्ति शिक्षकः- रामस्वरूप बीमार था फलस्वरूप मर गया। रामस्वरूपः अस्वस्थ आसीत् फलस्वरूपः मृतः जातः। आधुनः छात्रः - …
वा स्तविक नियंत्रण रेखा मध्ये सैन्य तनाव हेतुः विदेश मंत्री श्रीमान् स. जयशंकरः तथा चीनदेशस्य विदेश मंत्री श्रीमान् वांग यी वास्तविक रूपेण वार्ताल…
श्री रिखब चन्द राँका कल्पेश: जयपुरनगरम् विद्यावाचस्पति- मानद उपाध्या अलंकृतं भविष्यति। साहित्य संस्थानेन नव देहल्या आयोजित वार्षिकोत्सवे जयपुरं रा…
संस्कृतं संस्कृतिः संस्कारश्चेति एतत्त्रयं परस्परं संश्लिष्टम्।भारतीयसंस्कृतिःएकतस्तु संस्कृतभाषामाध्यमेन सम्यगवबुध्यते,अपरतश्च संस्कारैः सु-अभिव्यज्…
( होली उत्सव ) होलिकोत्सवः सर्वेषा जनानां प्रियः उत्सवः अस्ति। हिन्दुनाम् अयं प्रसिद्धः उत्सवः अस्ति। एष उत्सवः फाल्गुन मासस्य पूर्णिमायां भवति। जना…
हैदराबादस्य सेंट अल्बंस उच्च-विद्यालये मार्च मासस्य द्वयसहस्र एकोनविंशति दिनाङ्कऽस्मिन् विदाई - समारोहे वार्षिकोत्सवे च अक्षरवाणी इति समाचारपत्रस्य र…
१.बालक अध्ययन के लिए स्कूल जाता है। =बालकः अध्ययनाय विद्यालयं गच्छति। २.वह धन के लिए विदेश जाता है। =सः धनाय विदेशं गच्छति। ३.राजा निर्धन को धन देता …
षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम्। अष्टादश जायन्ते शतानि सहितानि विंशत्या॥ ṣoḍaśake dravyagaṇe caturvikalpena bhidyamānānām aṣṭādaśa jāyan…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।