कुभोज्येन दिनं नष्टम्
कुभोज्येन दिनं नष्टम् (लघु कथा) पुरा कस्मिंश्चित् नगरे सुरेशः नाम एकः विद्यार्थी वसति स्म। सः अतीव मेधावी आसीत्। प्रतिदिनं प्रातःकाले उत्थाय स्नानादि…
कुभोज्येन दिनं नष्टम् (लघु कथा) पुरा कस्मिंश्चित् नगरे सुरेशः नाम एकः विद्यार्थी वसति स्म। सः अतीव मेधावी आसीत्। प्रतिदिनं प्रातःकाले उत्थाय स्नानादि…
बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्ते उत्थाय…
जन्मोत्सवे न्येगदानस्य कथा कदाचिद् एकस्मिन् कुले महर्षिणा प्रसूतश्च एकः पुत्रः आसीत्। तस्य माता गर्भिणी आसीत्। तदा कुलस्य जेष्ठा सनुषा (सास) अन्यास्त…
॥ श्री: ॥ अथ कथा प्रारभ्यते ॥ रम्ये वनोद्याने सर्वे पशवः सुखेन निवसन्ति स्म। तत्र एका मादागजी एका मादाश्वानी च मित्रभावेन वसतः स्म। उभे अपि स्वस्वजीव…
॥ श्रीकृष्णस्य विश्वरूपदर्शनम् - अर्जुनस्य अनुभवः ॥ पुरा कुरुक्षेत्रे महायुद्धस्य प्रारम्भे एकः अद्भुतः प्रसङ्गः अभवत्। तत्र पार्थः अर्जु…
सुरभिपुरस्य कथा सुरभिपुरे नामके ग्रामे विक्रमः आदित्यश्च द्वौ भ्रातरौ स्वभगिनीभ्यां कीर्ति-कलाभ्यां सह निवसन्ति स्म। चतुर्णाम् अपि भ्रातृ-भगिन्योः म…
श्रीगणेशाय नमः विद्यादानस्य महाकथा प्रथमोऽध्यायः - आरम्भः काशीनगरस्य प्राचीनतमायां गलियां कश्चन विशालः प्रासादः अद्यापि विद्यते। तस्मिन् प्रासादे पूर…
गुरुनानकस्य वचनानि एकदा कश्चन सामान्यः पुरुषः गुरुनानकस्य समीपम् आगत्य स्वस्य दारिद्र्यस्य कारणं पृष्टवान्। सः अतीव दुःखितः आसीत् यत् सः जीवने सर्वद…
25/10/2024 सनातनः सनातनशब्दस्य व्युत्पत्तिः अतीव महत्त्वपूर्णा वर्तते। अयं शब्दः द्वाभ्यां पदाभ्यां निर्मितः - सनः तनः च। सनः इति सनोति इत्यर्थः, यस…
1/10/204 राधेश्यामस्य समुद्रकथा गम्भीरनीलसागरतटे लघुग्रामः आसीत्। तत्र निवसन्तः बहवः जनाः मत्स्यजीविनः आसन्। तेषु मत्स्यजीविषु एकः राधेश्यामः नाम आसी…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।