क्रिया-प्रतिक्रिया
मस्तकेन नमति मुखेन वदति नासिकया जिघ्रति जिह्वया आस्वादयति नेत्रेण पश्यति कर्णेन शृणोति स्कन्धेन वहति हस्तेन लिखति अङ्गुल्या स्पृशति अङ्गुष्ठेन सम्पीड…
मस्तकेन नमति मुखेन वदति नासिकया जिघ्रति जिह्वया आस्वादयति नेत्रेण पश्यति कर्णेन शृणोति स्कन्धेन वहति हस्तेन लिखति अङ्गुल्या स्पृशति अङ्गुष्ठेन सम्पीड…
🌹क्रिकेट क्रीडा संबंधी संस्कृत शब्दाः क्रिकेट--कन्दुक क्रीडा क्षिप्या -- पिच अपकन्दुकम् -- वाइटबाल अपवेध: --मिस(चूक) अवक्षिप्तम् -- शार्टपिच कन्दुकम…
।। विद्यालय से जुड़े नाम संस्कृत में ।। (1.) क्लास रूमः--कक्ष्या (2.) बेंच (पुस्तक रखने की)---दीर्घोत्पीठिका, (3.) बेंच (बैठने की)---दीर्घपीठिका, (4.)…
मं त्रालयस्य संकेतः अक्टूबर मासस्य पूर्व विद्यालयः मा संचालितम्।आगामी मासस्य कोरोना विषाणुतः संक्रमणः गति तीव्ररूपेण वर्धयति यथा विद्यालयः अक्टूबर…
अ धुना छात्राणां हिन्दी अपि सरलः नास्ति शिक्षकः- रामस्वरूप बीमार था फलस्वरूप मर गया। रामस्वरूपः अस्वस्थ आसीत् फलस्वरूपः मृतः जातः। आधुनः छात्रः - …
वा स्तविक नियंत्रण रेखा मध्ये सैन्य तनाव हेतुः विदेश मंत्री श्रीमान् स. जयशंकरः तथा चीनदेशस्य विदेश मंत्री श्रीमान् वांग यी वास्तविक रूपेण वार्ताल…
श्री रिखब चन्द राँका कल्पेश: जयपुरनगरम् विद्यावाचस्पति- मानद उपाध्या अलंकृतं भविष्यति। साहित्य संस्थानेन नव देहल्या आयोजित वार्षिकोत्सवे जयपुरं रा…
संस्कृतं संस्कृतिः संस्कारश्चेति एतत्त्रयं परस्परं संश्लिष्टम्।भारतीयसंस्कृतिःएकतस्तु संस्कृतभाषामाध्यमेन सम्यगवबुध्यते,अपरतश्च संस्कारैः सु-अभिव्यज्…
( होली उत्सव ) होलिकोत्सवः सर्वेषा जनानां प्रियः उत्सवः अस्ति। हिन्दुनाम् अयं प्रसिद्धः उत्सवः अस्ति। एष उत्सवः फाल्गुन मासस्य पूर्णिमायां भवति। जना…
हैदराबादस्य सेंट अल्बंस उच्च-विद्यालये मार्च मासस्य द्वयसहस्र एकोनविंशति दिनाङ्कऽस्मिन् विदाई - समारोहे वार्षिकोत्सवे च अक्षरवाणी इति समाचारपत्रस्य र…
१.बालक अध्ययन के लिए स्कूल जाता है। =बालकः अध्ययनाय विद्यालयं गच्छति। २.वह धन के लिए विदेश जाता है। =सः धनाय विदेशं गच्छति। ३.राजा निर्धन को धन देता …
षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम्। अष्टादश जायन्ते शतानि सहितानि विंशत्या॥ ṣoḍaśake dravyagaṇe caturvikalpena bhidyamānānām aṣṭādaśa jāyan…
१.घर के चारो अोर जल है. =गृहं परितः जलम् अस्ति. २.शहर के निकट मन्दिर है. =नगरं समया मन्दिरम् अस्ति. ३.स्कूल के सामने कुअा है. =पाठशालाम् अभितः कूपः अ…
विपत्तौ काले धैर्येण स्थातव्यम् । महाभारतस्य युद्धे द्रोणाचार्यं छलेन अघ्नन् इति विदित्वा पुत्रः अश्वत्थामा अत्यन्तं कुपितः अभवत्। सः तदा पाण्डव-सेन…
#प्रिय_बान्धवाः #शरीरमाद्यं_खलु_धर्मसाधनम् । #करोनाविषाणुः प्रसरति सर्वत्र वेगेन । सत्यमेव बहु बहु बहु बहु #गम्भीरतास्ति । #वृथा_न_गच्छन्तु_बहिः । स…
!!!---: एकेन रुप्यकेन ईश्वरः क्रेतव्यः :---!!! ============================ एकः अष्टवर्षीयबालकः हस्ते एकं रुप्यकम् आदाय एकम् आपणं गत्वा आपणिकं पृच्छत…
1. संघे शक्ति: कलौ युगे। – एकता में बल है। 2. अविवेक: परमापदां पद्म। – अज्ञानता विपत्ति का घर है। 3. कालस्य कुटिला गति:। – विपत्ति अकेले नहीं आती। 4.…
करोणाव्याप्तिपञ्चकम् ******************* (१) हस्ते करोणा चरणे करोणा मुखे करोणा नयने करोणा। नासापुटे खेलति सा करोणा स्पर्शात् करोणावरणं न कुर्यात्।। (…
माघः संस्कृते प्रसिद्धेषु पञ्चसु महाकाव्येषु शिशुपालवधरूपकस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते । जन्मवृत्तान्तः - शिशुपा…
महाकवि भारवि -------------------------- भारविः कौशिकगोत्रोत्पत्रस्य नारायणस्वामिनः पुत्रः । भारवेः पूर्वजाः पूर्वम् उत्तरपश्चिमभारतान्तर्गतम् आनन्दपु…
महाकवि दांडी ------------------------ दण्डी कविः आलङ्कारिकश्च। दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा च अस्य प्रसिद्धाः ग्रन्थाः। आहत्य अस्य सप्…
रमणमहर्षिः आधुनिकभारतस्य महान् ऋषिः आसीत् । श्रीरमणमहर्षिः –(डिसेम्बर-३० १८७९तः –एप्रिल -१४-१९५०पर्यन्तम् ) भारते सुप्रसिद्धेषु आध्यात्मगुरुषु अन्यतम…
राज्ञी पिङ्गळा 'चन्द्रावती’ बहुसुन्दरं नगरम् । अत्र परमारवंशस्य अन्तिमः राजा हूणः राज्यशासनं करोति स्म । एतस्य पत्नी एव राज्ञी पिङ्गळा । कदाचित् …
श्रवणकुमारः श्रवणकुमारः तस्य मातापितॄणां एकः एव पुत्रः आसीत् । तौ अन्धौ, वृद्धौ च । श्रवणकुमारः तौ उत्तमरीत्या प्रीत्या पालयति स्म । एकस्मिन् दिने तौ…
कर्कटी (राक्षसी ) ब्रह्मवादिनीषु काचित् राक्षसी अपि अस्ति । सा तपः प्रभावेण ब्रह्मवादिनी अभवत् । एताम् अथर्ववेदमन्त्रदृष्ट्री इति सङ्केतितमस्ति । साम…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।