सितंबर, 2020 की पोस्ट दिखाई जा रही हैंसभी दिखाएं
हसाम किञ्चित्
भर्तृहरि वैराग्यशतकम्
ऋग्वेदभाष्यभूमिका
ज्ञातव्यो विषयः
अक्षरवाणी संस्कृत साप्ताहिक समाचार पत्र
हास्यकणाः
वाक्याभ्यासः
संस्कृत में वाक्याभ्यास
अनुवादाः प्रकाश्यन्ते
श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः
हास्यकणाः
लट् वर्तमाने काले
लोट्(imperative mood)
वाक्यं
काव्यम्
संस्कृतस्य वाक्यम्
सामान्य वार्तालाप का आरंभ और समाप्ति
संगणक-विषयक-शब्दावली
संस्कृत ही विश्व की सर्वश्रेष्ठ भाषा है।
सामान्यभूते लुङ्-लकारस्य प्रयोगो भवति, उदाहरणानि -
भक्तानाम् अभक्तानाञ्च भगवद्विषये मान्यता
हस्यम्
संस्कृत से बनी अग्रेजी
ईशभजनं कदा ?
हास्यः
सुखं नाम किम् ?
एते निरर्थकाः
व्रजकिशोरः

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...