हसाम किञ्चित्
😄 हसाम किञ्चित् 😆 गणिते पटुच्छात्रः - गणितपुस्तकं किमर्थं सर्वदा दुःखि एव दृश्यते ; एतत्पार्श्वे उपचाराय दर्शनाय वा विद्यार्थिनः अपि प्रायो केऽपि…
😄 हसाम किञ्चित् 😆 गणिते पटुच्छात्रः - गणितपुस्तकं किमर्थं सर्वदा दुःखि एव दृश्यते ; एतत्पार्श्वे उपचाराय दर्शनाय वा विद्यार्थिनः अपि प्रायो केऽपि…
ओ३म् वयमिह परितुष्टा वल्कलैस्त्वं दुकूलै: सम इह परितोषो निर्विशेषो विशेषः। स च भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोsर्थवान् को दरिद्र…
ऋग्वेदभाष्यभूमिका वागीशाद्या: सुमनसः सर्वार्थानामुपक्रमे। यं नत्वा कृतकृत्या:स्युस्तं नमामि गजाननम्।।१।। अन्वयः- आद्या सर्वार्थानाम् उपक्रमे यं सुमन…
ज्ञातव्यो विषयः । भारते आहत्य १६५२ भाषाः प्रचलिताः सन्ति। वर्तमाने भारते संविधानस्वीकृतिप्राप्ताभाषाः द्वाविंशतिः सन्ति। वर्तमाने प्रचलितानां भाषाणां…
लङ्केश्वरः रावणः सम्राजः अशोकात् अत्यन्तं प्रभावितः अभवत्। तदर्थं तस्य वाटिकायाः नाम अशोकवाटिका इति अकारयत्।
नमः सुरभारत्यै। वन्दे मातरम् यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् । तथा पुरुषकारेण विना दैवं न सिध्यति ।। 🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾 भ…
संस्कृत में वाक्याभ्यास ---------------------------- (१)चलती रेलगाड़ी/चलती हुई रेलगाड़ी= चलद् रेलयानम् (२)गरजते बादल/गरजते हुए बादल= गर्जन् मेघ:। __…
मैंने बहुत से अनुवाद की रचना शब्दानुसार न करके भावानुसार करने का प्रयास किया है। ---------------------------------- लगना/लगाना ----------------- (१)य…
॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥ #मूलश्लोक: स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ। मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यात…
राहुलः तस्य श्वशुरगृहं पत्नीम् आनेतुं गच्छन् आसीत्। मार्गे सः चायापणं गत्वा चायं पीतवान्। तदा चायविक्रेता तं पृष्टवान् भोः! भवान् कुत्र गच्छन् अस्त…
लट्(present tense) १.वयं दुग्धं पिबामः. २.ग्रामीणाः ग्रामेषु वसन्ति. ३.जलचराः जले चरन्ति. ४.कमलानि तडागेषु विकसन्ति. ५.अावां वार्तां कुर्वः. ६.युवां …
लोट्(imperative mood) १.सः वृक्षं पश्यतु. २.ते अाम्रकानि भक्षयन्तु. ३.सेवकः कार्यं करोतु. ४.वृक्षस्य अधः धेनवः तिष्ठन्तु. ५.यूयं जलं पिबत. ६.त्वं मया…
१.इदम् चित्रं मनोहरं वर्तते. २.तौ बालकौ फलानि खादतः. ३.अनेन मित्रेण सह वार्तां कुरु. ४.तव जनकः अत्र अागच्छति. ५.भवान् कुतः अायाति. ६.कोपलः मया सह पठत…
किमस्ति सत्यं जनभाषणाद्बहिः केन प्रकारेण बहिष्कृतं भवेत् । तस्माद्धि काव्यं जगतीह पूजितं निर्मीयते तत्त्वमतः कवेर्गिरा ॥ kim asti satyaṃ janabhāṣaṇād…
ॐ श्रीसरस्वत्यै नमः॥ वन्दे मातरम् वयं सर्वे लाहौर-नगरस्य नाम श्रुतवन्तः। = हम सबने लाहौर नगर का नाम सुना है। लवकुशाभ्यां तस्य निर्माणं कृतम्। = लवकु…
सुप्रभातम् Good Morning सुदिनमस्तु Have a good day कथमस्ति भवान् ? (पुरुष) How are you (masculine)? अत्युत्तमम् Very Good कथमस्ति भवती ? (स्त्री) …
संगणक-विषयक-शब्दावली (1)ID— परिचयपत्रम् (2)Data – टंकितांश: (3) Edit – सम्पादनम् (4)Keyboard – कुंचिपटलम् (5) Timeline – समयरेखा (6) Login – प्रवेश:…
प्रतिदिन स्मरण योग्य शुभ सुंदर मंत्र । संग्रह 🔹 प्रात: कर-दर्शनम्🔹 कराग्रे वसते लक्ष्मी करमध्ये सरस्वती। करमूले तू गोविन्दः प्रभाते करदर्शनम्॥ …
रामः शिक्षकः अभूत् । परन्तु तौ रमेश-गोपालौ कृषकौ अभूताम् । पूर्वतनकाले देशेषु बहवः राजानः अभूवन् । त्वम् अध्यापकः अभूः किम् ? युवां गतवर्षे राजनेतार…
।।हरिः ॐ तत्सत्।। श्रीभगवान् हि सर्वेषां मूलकारणम् , तथा भगवत्तः सत्ता-स्फूर्तिं च प्राप्य हि संसारे सम्पूर्णक्रियाः प्रवर्तमानाः स्युः इत्येवं विचार…
हास्यम् कश्चन स्नातकः ( BA pass) युवकः 'सर्वकारीया वृत्तिः मया कदा प्राप्स्यते वा' इति चिन्तयन् एकदा कस्यचन साधोः (BABA) समीपे तज्ज्ञाता…
संस्कृत से बनी अग्रेजी मनु = मैन पितर = फादर मातर = मदर भ्रातर =ब्रदर स्वसा = सिस्टर दुहितर = डाटर सुनु = सन विधवा = विडव् अहम् = आई एम मूष = माउस ऋत…
ईशभजनं कदा ? एकः सज्जनः परन्तु मन्दबुद्धिः कश्चन समुद्रतीरे स्नानार्थं अपेक्षमाणः उपविशन् आसीत्, बहुसमयतः । यदा समुद्रत…
शिक्षकः - विप्लव ! त्वं वद, ताजमहलं कुत्र अस्ति ? विप्लव: - न जानामि महाशय ! शिक्षकः - तर्हि उत्पीठिकाम् आरूह्य उत्तिष्ठ । विप्लवः - महाशय ! उत्पीठि…
एकः आश्चर्यकरो विषयो यत् अन्येषां दृष्ट्यां यस्य पार्श्वे सर्वतः परिपूर्णं सुखम् वर्तते, परन्तु सः न जानाति यत् किं सुखं नाम, तथापि इतोऽपि सुखार्थमे…
मूर्खजनेन सह विनयता, कुटिलजनेन सह सम्प्रीतिः, कृपणजनेन सह सुन्दरनीतिः अर्थात् उदारता, ममतायुक्तेन सह ज्ञानकथा, अतिलोभिना सह वैराग्य-वर्णनम्, क्रोधिना…
दोलालीला ********* लोला दोला भ्रमति सजनं कृष्णराधे निधाय दृष्ट्वा हृष्टा निखिलमनुजास्तौ च नृत्यन्ति नत्वा। तूर्णं चूर्णं प्रभुतनुगतं तेपि लिम्पन्ति ग…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।